Original

न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते ।प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ॥ ९ ॥

Segmented

न ते ऽन्यद् दैवतम् किंचिद् दैवतेषु अपि वर्तते प्रयत-त्वात् द्विजातीनाम् दमेन असि समन्वितः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दैवतेषु दैवत pos=n,g=n,c=7,n=p
अपि अपि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
प्रयत प्रयम् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
दमेन दम pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
समन्वितः समन्वित pos=a,g=m,c=1,n=s