Original

वृद्धावूचतुः ।उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु ।प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ।सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ॥ ८ ॥

Segmented

वृद्धौ ऊचतुः उत्तिष्ठ उत्तिष्ठ धर्म-ज्ञ धर्मस् त्वाम् अभिरक्षतु प्रीतौ स्वस् तव शौचेन दीर्घम् आयुः अवाप्नुहि सत्-पुत्रेण त्वया पुत्र नित्यकालम् सु पूजितौ

Analysis

Word Lemma Parse
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिरक्षतु अभिरक्ष् pos=v,p=3,n=s,l=lot
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
स्वस् अस् pos=v,p=1,n=d,l=lat
तव त्वद् pos=n,g=,c=6,n=s
शौचेन शौच pos=n,g=n,c=3,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot
सत् अस् pos=va,comp=y,f=part
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
नित्यकालम् नित्यकालम् pos=i
सु सु pos=i
पूजितौ पूजय् pos=va,g=m,c=1,n=d,f=part