Original

तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ ।कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने ।धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ॥ ७ ॥

Segmented

तत्र शुक्ल-अम्बर-धरौ पितराव् अस्य पूजितौ कृत-आहारौ सु तुष्टौ तौ उपविष्टौ वरासने धर्मव्याधस् तु तौ दृष्ट्वा पादेषु शिरसा अपतत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शुक्ल शुक्ल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
पितराव् पितृ pos=n,g=m,c=1,n=d
अस्य इदम् pos=n,g=m,c=6,n=s
पूजितौ पूजय् pos=va,g=m,c=1,n=d,f=part
कृत कृ pos=va,comp=y,f=part
आहारौ आहार pos=n,g=m,c=1,n=d
सु सु pos=i
तुष्टौ तुष् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
उपविष्टौ उपविश् pos=va,g=m,c=1,n=d,f=part
वरासने वरासन pos=n,g=n,c=7,n=s
धर्मव्याधस् धर्मव्याध pos=n,g=m,c=1,n=s
तु तु pos=i
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
पादेषु पाद pos=n,g=m,c=7,n=p
शिरसा शिरस् pos=n,g=n,c=3,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan