Original

देवतागृहसंकाशं दैवतैश्च सुपूजितम् ।शयनासनसंबाधं गन्धैश्च परमैर्युतम् ॥ ६ ॥

Segmented

देवता-गृह-संकाशम् दैवतैः च सुपूजितम् शयन-आसन-सम्बाधम् गन्धैः च परमैः युतम्

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
गृह गृह pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
pos=i
सुपूजितम् सुपूजय् pos=va,g=m,c=2,n=s,f=part
शयन शयन pos=n,comp=y
आसन आसन pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
परमैः परम pos=a,g=m,c=3,n=p
युतम् युत pos=a,g=m,c=2,n=s