Original

मार्कण्डेय उवाच ।इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् ।सौधं हृद्यं चतुःशालमतीव च मनोहरम् ॥ ५ ॥

Segmented

मार्कण्डेय उवाच इति उक्तवान् स प्रविश्य अथ ददर्श परम-अर्चितम् सौधम् हृद्यम् चतुःशालम् अतीव च मनोहरम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
अथ अथ pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अर्चितम् अर्चय् pos=va,g=n,c=2,n=s,f=part
सौधम् सौध pos=a,g=m,c=2,n=s
हृद्यम् हृद्य pos=a,g=m,c=2,n=s
चतुःशालम् चतुःशाल pos=n,g=m,c=2,n=s
अतीव अतीव pos=i
pos=i
मनोहरम् मनोहर pos=a,g=m,c=2,n=s