Original

व्याध उवाच ।प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम ।येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुंगव ॥ ३ ॥

Segmented

व्याध उवाच प्रत्यक्षम् मम यो धर्मस् तम् पश्य द्विजसत्तम येन सिद्धिः इयम् प्राप्ता मया ब्राह्मण-पुंगवैः

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s