Original

एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम ।भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः ।गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ॥ २७ ॥

Segmented

एतेषु यस् तु वर्तेत सम्यग् एव द्विजोत्तम भवेयुः अग्नयस् तस्य परिचीर्णास् तु नित्यशः गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=m,c=7,n=p
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
सम्यग् सम्यक् pos=i
एव एव pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
अग्नयस् अग्नि pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
परिचीर्णास् परिचर् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
नित्यशः नित्यशस् pos=i
गार्हस्थ्ये गार्हस्थ्य pos=n,g=n,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
धर्म धर्म pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s