Original

धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम ।अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥ २५ ॥

Segmented

धर्मम् एव गुरुम् ज्ञात्वा करोमि द्विजसत्तम अतन्द्रितः सदा विप्र शुश्रूषाम् वै करोमि अहम्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
गुरुम् गुरु pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
करोमि कृ pos=v,p=1,n=s,l=lat
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
सदा सदा pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
वै वै pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s