Original

एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः ।सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥ २२ ॥

Segmented

एतद्-अर्थम् मम प्राणा भार्या पुत्राः सुहृद्-जनाः स पुत्र-दारः शुश्रूषाम् नित्यम् एव करोमि अहम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
भार्या भार्या pos=n,g=f,c=1,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
pos=i
पुत्र पुत्र pos=n,comp=y
दारः दार pos=n,g=m,c=1,n=s
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s