Original

एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः ।यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥ २१ ॥

Segmented

एतौ एव अग्नयः मह्यम् यान् वदन्ति मनीषिणः यज्ञा वेदाः च चत्वारः सर्वम् एतौ मम द्विज

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
एव एव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
मह्यम् मद् pos=n,g=,c=4,n=s
यान् यद् pos=n,g=m,c=2,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s