Original

उपहारानाहरन्तो देवतानां यथा द्विजाः ।कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥ १९ ॥

Segmented

उपहारान् आहरन्तो देवतानाम् यथा द्विजाः कुर्वते तद्वद् एताभ्याम् करोमि अहम् अतन्द्रितः

Analysis

Word Lemma Parse
उपहारान् उपहार pos=n,g=m,c=2,n=p
आहरन्तो आहृ pos=va,g=m,c=1,n=p,f=part
देवतानाम् देवता pos=n,g=f,c=6,n=p
यथा यथा pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
तद्वद् तद्वत् pos=i
एताभ्याम् एतद् pos=n,g=m,c=4,n=d
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s