Original

त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः ।संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥ १८ ॥

Segmented

त्रयस्त्रिंशद् यथा देवाः सर्वे शक्र-पुरोगमाः संपूज्याः सर्व-लोकस्य तथा वृद्धौ इमौ मम

Analysis

Word Lemma Parse
त्रयस्त्रिंशद् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
यथा यथा pos=i
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
संपूज्याः सम्पूजय् pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
तथा तथा pos=i
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s