Original

पिता माता च भगवन्नेतौ मे दैवतं परम् ।यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥ १७ ॥

Segmented

पिता माता च भगवन्न् एतौ मे दैवतम् परम् यद् दैवतेभ्यः कर्तव्यम् तद् एताभ्याम् करोमि अहम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
दैवतेभ्यः दैवत pos=n,g=n,c=4,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=2,n=s
एताभ्याम् एतद् pos=n,g=m,c=4,n=d
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s