Original

मार्कण्डेय उवाच ।बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः ।धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥ १६ ॥

Segmented

मार्कण्डेय उवाच बाढम् इति एव तौ विप्रः प्रत्युवाच मुदा-अन्वितः धर्मव्याधस् तु तम् विप्रम् अर्थ-वत् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
तौ तद् pos=n,g=m,c=2,n=d
विप्रः विप्र pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
मुदा मुदा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
धर्मव्याधस् धर्मव्याध pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
वत् वत् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan