Original

वृद्धावूचतुः ।कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः ।कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह ॥ १५ ॥

Segmented

वृद्धौ ऊचतुः कुशलम् नो गृहे विप्र भृत्य-वर्गे च सर्वशः कच्चित् त्वम् अपि अविघ्नेन सम्प्राप्तो भगवन्न् इह

Analysis

Word Lemma Parse
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
कुशलम् कुशल pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
गृहे गृह pos=n,g=m,c=7,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
भृत्य भृत्य pos=n,comp=y
वर्गे वर्ग pos=n,g=m,c=7,n=s
pos=i
सर्वशः सर्वशस् pos=i
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अविघ्नेन अविघ्न pos=n,g=n,c=3,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इह इह pos=i