Original

मार्कण्डेय उवाच ।ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् ।तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥ १३ ॥

Segmented

मार्कण्डेय उवाच ततस् तम् ब्राह्मणम् ताभ्याम् धर्मव्याधो न्यवेदयत् तौ स्वागतेन तम् विप्रम् अर्चयामासतुस् तदा

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
ताभ्याम् तद् pos=n,g=m,c=4,n=d
धर्मव्याधो धर्मव्याध pos=n,g=m,c=1,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=1,n=d
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अर्चयामासतुस् अर्चय् pos=v,p=3,n=d,l=lit
तदा तदा pos=i