Original

जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ ।तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ॥ १२ ॥

Segmented

जामदग्न्येन रामेण यथा वृद्धौ सु पूजितौ तथा त्वया कृतम् सर्वम् तत् विशिष्टम् च पुत्रक

Analysis

Word Lemma Parse
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
यथा यथा pos=i
वृद्धौ वृद्ध pos=n,g=m,c=1,n=d
सु सु pos=i
पूजितौ पूजय् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s