Original

मनसा कर्मणा वाचा शुश्रूषा नैव हीयते ।न चान्या वितथा बुद्धिर्दृश्यते सांप्रतं तव ॥ ११ ॥

Segmented

मनसा कर्मणा वाचा शुश्रूषा न एव हीयते न च अन्या वितथा बुद्धिः दृश्यते साम्प्रतम् तव

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
हीयते हा pos=v,p=3,n=s,l=lat
pos=i
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
वितथा वितथ pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
साम्प्रतम् सांप्रतम् pos=i
तव त्वद् pos=n,g=,c=6,n=s