Original

पितुः पितामहा ये च तथैव प्रपितामहाः ।प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥ १० ॥

Segmented

पितुः पितामहा ये च तथा एव प्रपितामहाः प्रीतास् ते सततम् पुत्र दमेन नौ च पूजया

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
पितामहा पितामह pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
प्रपितामहाः प्रपितामह pos=n,g=m,c=1,n=p
प्रीतास् प्री pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सततम् सततम् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
दमेन दम pos=n,g=m,c=3,n=s
नौ मद् pos=n,g=,c=2,n=d
pos=i
पूजया पूजा pos=n,g=f,c=3,n=s