Original

मार्कण्डेय उवाच ।एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर ।दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह ॥ १ ॥

Segmented

मार्कण्डेय उवाच एवम् संकथिते कृत्स्ने मोक्ष-धर्मे युधिष्ठिर दृढम् प्रीत-मनाः विप्रो धर्मव्याधम् उवाच ह

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
संकथिते संकथय् pos=va,g=m,c=7,n=s,f=part
कृत्स्ने कृत्स्न pos=a,g=m,c=7,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
धर्मव्याधम् धर्मव्याध pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i