Original

वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते ।मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् ॥ ९ ॥

Segmented

वैराग्यस्य हि रूपम् तु पूर्वम् एव प्रवर्तते मृदुः भवति अहङ्कारः प्रसीदति आर्जवम् च यत्

Analysis

Word Lemma Parse
वैराग्यस्य वैराग्य pos=n,g=n,c=6,n=s
हि हि pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
तु तु pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
मृदुः मृदु pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s