Original

सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते ।यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते ॥ ८ ॥

Segmented

सात्त्विकस् तु अथ संबुद्धो लोक-वृत्तेन क्लिश्यते यदा बुध्यति बोद्धव्यम् लोक-वृत्तम् जुगुप्सते

Analysis

Word Lemma Parse
सात्त्विकस् सात्त्विक pos=a,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
संबुद्धो सम्बुध् pos=va,g=m,c=1,n=s,f=part
लोक लोक pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
क्लिश्यते क्लिश् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
बुध्यति बुध् pos=v,p=3,n=s,l=lat
बोद्धव्यम् बुध् pos=va,g=n,c=2,n=s,f=krtya
लोक लोक pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
जुगुप्सते जुगुप्स् pos=v,p=3,n=s,l=lat