Original

प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः ।अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः ॥ ७ ॥

Segmented

प्रकाश-बहुलः धीरो निर्विवित्सो ऽनसूयकः अक्रोधनो नरो धीमान् दान्तः च एव स सात्त्विकः

Analysis

Word Lemma Parse
प्रकाश प्रकाश pos=n,comp=y
बहुलः बहुल pos=a,g=m,c=1,n=s
धीरो धीर pos=a,g=m,c=1,n=s
निर्विवित्सो निर्विवित्स pos=a,g=m,c=1,n=s
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s
अक्रोधनो अक्रोधन pos=a,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
सात्त्विकः सात्त्विक pos=a,g=m,c=1,n=s