Original

यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम ।एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ५१ ॥

Segmented

यथाश्रुतम् इदम् सर्वम् समासेन द्विजोत्तम एतत् ते सर्वम् आख्यातम् किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
समासेन समास pos=n,g=m,c=3,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat