Original

परित्यजति यो दुःखं सुखं चाप्युभयं नरः ।ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति ॥ ५० ॥

Segmented

परित्यजति यो दुःखम् सुखम् च अपि उभयम् नरः ब्रह्म प्राप्नोति सो ऽत्यन्तम् असङ्गेन च गच्छति

Analysis

Word Lemma Parse
परित्यजति परित्यज् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
उभयम् उभय pos=a,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
असङ्गेन असङ्ग pos=n,g=m,c=3,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat