Original

यतो न गुरुरप्येनं च्यावयेदुपपादयन् ।तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम् ॥ ४४ ॥

Segmented

यतो न गुरुः अपि एनम् च्यावयेद् उपपादयन् तम् विद्याद् ब्रह्मणो योगम् वियोगम् योग-संज्ञितम्

Analysis

Word Lemma Parse
यतो यतस् pos=i
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
च्यावयेद् च्यावय् pos=v,p=3,n=s,l=vidhilin
उपपादयन् उपपादय् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
योगम् योग pos=n,g=m,c=2,n=s
वियोगम् वियोग pos=n,g=m,c=2,n=s
योग योग pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=m,c=2,n=s