Original

सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् ।यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥ ४२ ॥

Segmented

सत्यस्य वचनम् श्रेयः सत्यम् ज्ञानम् हितम् भवेत् यद् भूत-हितम् अत्यन्तम् तद् वै सत्यम् परम् मतम्

Analysis

Word Lemma Parse
सत्यस्य सत्य pos=n,g=n,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
हितम् हित pos=n,g=n,c=1,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part