Original

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।एतत्पवित्रं यज्ञानां तपो वै संक्रमो मतः ॥ ३९ ॥

Segmented

सर्व-उपायैः तु लोभस्य क्रोधस्य च विनिग्रहः एतत् पवित्रम् यज्ञानाम् तपो वै संक्रमो मतः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
तु तु pos=i
लोभस्य लोभ pos=n,g=m,c=6,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
pos=i
विनिग्रहः विनिग्रह pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
तपो तपस् pos=n,g=n,c=1,n=s
वै वै pos=i
संक्रमो संक्रम pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part