Original

प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति ।दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ॥ ३८ ॥

Segmented

प्रदीप्तेन इव दीपेन मनः-दीपेन पश्यति दृष्ट्वा आत्मानम् निरात्मानम् तदा स तु विमुच्यते

Analysis

Word Lemma Parse
प्रदीप्तेन प्रदीप् pos=va,g=m,c=3,n=s,f=part
इव इव pos=i
दीपेन दीप pos=n,g=m,c=3,n=s
मनः मनस् pos=n,comp=y
दीपेन दीप pos=n,g=m,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
दृष्ट्वा दृश् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
निरात्मानम् निरात्मन् pos=a,g=m,c=2,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat