Original

पूर्वरात्रे परे चैव युञ्जानः सततं मनः ।लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि ॥ ३७ ॥

Segmented

पूर्व-रात्रे परे च एव युञ्जानः सततम् मनः लघु-आहारः विशुद्ध-आत्मा पश्यन्न् आत्मानम् आत्मनि

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
रात्रे रात्र pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
युञ्जानः युज् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
मनः मनस् pos=n,g=n,c=2,n=s
लघु लघु pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s