Original

एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥ ३४ ॥

Segmented

एवम् सर्वेषु भूतेषु भूतात्मा न प्रकाशते दृश्यते तु अग्र्यया बुद्ध्या सूक्ष्मया ज्ञान-वेदिभिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तु तु pos=i
अग्र्यया अग्र्य pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सूक्ष्मया सूक्ष्म pos=a,g=f,c=3,n=s
ज्ञान ज्ञान pos=n,comp=y
वेदिभिः वेदिन् pos=a,g=m,c=3,n=p