Original

व्याध उवाच ।हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।एषां गुणान्पृथक्त्वेन निबोध गदतो मम ॥ ३ ॥

Segmented

व्याध उवाच हन्त ते कथयिष्यामि यन् माम् त्वम् परिपृच्छसि एषाम् गुणान् पृथक्त्वेन निबोध गदतो मम

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
एषाम् इदम् pos=n,g=m,c=6,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
पृथक्त्वेन पृथक्त्व pos=n,g=n,c=3,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s