Original

एकादशविकारात्मा कलासंभारसंभृतः ।मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् ॥ २९ ॥

Segmented

एकादश-विकार-आत्मा कला-संभार-संभृतः मूर्तिमन्तम् हि तम् विद्धि नित्यम् कर्म-जित-आत्मकम्

Analysis

Word Lemma Parse
एकादश एकादशन् pos=n,comp=y
विकार विकार pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कला कला pos=n,comp=y
संभार सम्भार pos=n,comp=y
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part
मूर्तिमन्तम् मूर्तिमत् pos=a,g=m,c=2,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
नित्यम् नित्यम् pos=i
कर्म कर्मन् pos=n,comp=y
जित जि pos=va,comp=y,f=part
आत्मकम् आत्मक pos=a,g=m,c=2,n=s