Original

योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् ।जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ।एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ॥ २८ ॥

Segmented

योगिनाम् एष मार्गस् तु येन गच्छन्ति तद्-परम् जित-क्लम-आसनाः धीरा मूर्ध्नि आत्मानम् आदधुः एवम् सर्वेषु विततौ प्राण-अपानौ हि देहिषु

Analysis

Word Lemma Parse
योगिनाम् योगिन् pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
मार्गस् मार्ग pos=n,g=m,c=1,n=s
तु तु pos=i
येन यद् pos=n,g=m,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
परम् पर pos=n,g=n,c=2,n=s
जित जि pos=va,comp=y,f=part
क्लम क्लम pos=n,comp=y
आसनाः आसन pos=n,g=m,c=1,n=p
धीरा धीर pos=a,g=m,c=1,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आदधुः आधा pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
विततौ वितन् pos=va,g=m,c=1,n=d,f=part
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
हि हि pos=i
देहिषु देहिन् pos=n,g=m,c=7,n=p