Original

पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः ।नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥ २६ ॥

Segmented

पक्वाशयस् तु अधस् नाभ्या ऊर्ध्वम् आमाशयः स्थितः नाभि-मध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः

Analysis

Word Lemma Parse
पक्वाशयस् पक्वाशय pos=n,g=m,c=1,n=s
तु तु pos=i
अधस् अधस् pos=i
नाभ्या नाभि pos=n,g=f,c=6,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आमाशयः आमाशय pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
नाभि नाभि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part