Original

तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः ।स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥ २४ ॥

Segmented

तस्य अपि पायु-पर्यन्तः तथा स्याद् गुद-संज्ञितः स्रोतांसि तस्मात् जायन्ते सर्व-प्राणेषु देहिनाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
पायु पायु pos=n,comp=y
पर्यन्तः पर्यन्त pos=n,g=m,c=1,n=s
तथा तथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गुद गुद pos=n,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
स्रोतांसि स्रोतस् pos=n,g=n,c=1,n=p
तस्मात् तद् pos=n,g=m,c=5,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
प्राणेषु प्राण pos=n,g=m,c=7,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p