Original

अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ ।समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ २३ ॥

Segmented

अपान-उदानयोः मध्ये प्राण-व्यानौ समाहितौ समन्वितस् तु अधिष्ठानम् सम्यक् पचति पावकः

Analysis

Word Lemma Parse
अपान अपान pos=n,comp=y
उदानयोः उदान pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
प्राण प्राण pos=n,comp=y
व्यानौ व्यान pos=n,g=m,c=1,n=d
समाहितौ समाधा pos=va,g=m,c=1,n=d,f=part
समन्वितस् समन्वित pos=a,g=m,c=1,n=s
तु तु pos=i
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=2,n=s
सम्यक् सम्यक् pos=i
पचति पच् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s