Original

धातुष्वग्निस्तु विततः स तु वायुसमीरितः ।रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥ २१ ॥

Segmented

धातुषु अग्निः तु विततः स तु वायु-समीरितः रसान् धातूंः च दोषांः च वर्तयन् परिधावति

Analysis

Word Lemma Parse
धातुषु धातु pos=n,g=m,c=7,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
तु तु pos=i
विततः वितन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वायु वायु pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
रसान् रस pos=n,g=m,c=2,n=p
धातूंः धातु pos=n,g=m,c=2,n=p
pos=i
दोषांः दोष pos=n,g=m,c=2,n=p
pos=i
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
परिधावति परिधाव् pos=v,p=3,n=s,l=lat