Original

ब्राह्मण उवाच ।सत्त्वस्य रजसश्चैव तमसश्च यथातथम् ।गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ २ ॥

Segmented

ब्राह्मण उवाच सत्त्वस्य रजसः च एव तमसः च यथातथम् गुणांस् तत्त्वेन मे ब्रूहि यथावद् इह पृच्छतः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
रजसः रजस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
तमसः तमस् pos=n,g=n,c=6,n=s
pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s
गुणांस् गुण pos=n,g=m,c=2,n=p
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यथावद् यथावत् pos=i
इह इह pos=i
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part