Original

श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे ।स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।मनो बुद्धिरहंकारो भूतानां विषयश्च सः ॥ १६ ॥

Segmented

श्रेष्ठम् तद् एव भूतानाम् ब्रह्म-ज्योतिः उपास्महे स जन्तुः सर्व-भूत-आत्मा पुरुषः स सनातनः मनो बुद्धिः अहंकारो भूतानाम् विषयः च सः

Analysis

Word Lemma Parse
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
उपास्महे उपास् pos=v,p=1,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अहंकारो अहंकार pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
विषयः विषय pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s