Original

व्याध उवाच ।मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् ।प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ।भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् ॥ १५ ॥

Segmented

व्याध उवाच मूर्धानम् आश्रितो वह्निः शरीरम् परिपालयन् प्राणो मूर्धनि च अग्नौ च वर्तमानो विचेष्टते भूतम् भव्यम् भविष्यत् च सर्वम् प्राणे प्रतिष्ठितम्

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
आश्रितो आश्रि pos=va,g=m,c=1,n=s,f=part
वह्निः वह्नि pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
प्राणो प्राण pos=n,g=m,c=1,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
pos=i
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
विचेष्टते विचेष्ट् pos=v,p=3,n=s,l=lat
भूतम् भूत pos=n,g=n,c=1,n=s
भव्यम् भव्य pos=n,g=n,c=1,n=s
भविष्यत् भविष्यत् pos=a,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्राणे प्राण pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part