Original

मार्कण्डेय उवाच ।प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर ।व्याधः स कथयामास ब्राह्मणाय महात्मने ॥ १४ ॥

Segmented

मार्कण्डेय उवाच प्रश्नम् एतम् समुद्दिष्टम् ब्राह्मणेन युधिष्ठिर व्याधः स कथयामास ब्राह्मणाय महात्मने

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
समुद्दिष्टम् समुद्दिश् pos=va,g=m,c=2,n=s,f=part
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
व्याधः व्याध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s