Original

ब्राह्मण उवाच ।पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् ।अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ १३ ॥

Segmented

ब्राह्मण उवाच पार्थिवम् धातुम् आसाद्य शारीरो ऽग्निः कथम् भवेत् अवकाश-विशेषेण कथम् वर्तयते ऽनिलः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थिवम् पार्थिव pos=a,g=m,c=2,n=s
धातुम् धा pos=vi
आसाद्य आसादय् pos=vi
शारीरो शारीर pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अवकाश अवकाश pos=n,comp=y
विशेषेण विशेष pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
वर्तयते वर्तय् pos=v,p=3,n=s,l=lat
ऽनिलः अनिल pos=n,g=m,c=1,n=s