Original

ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् ।न चास्य संयमो नाम क्वचिद्भवति कश्चन ॥ १० ॥

Segmented

ततो ऽस्य सर्व-द्वंद्वानि प्रशाम्यन्ति परस्परम् न च अस्य संयमो नाम क्वचिद् भवति कश्चन

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
द्वंद्वानि द्वंद्व pos=n,g=n,c=1,n=p
प्रशाम्यन्ति प्रशम् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=n,c=2,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संयमो संयम pos=n,g=m,c=1,n=s
नाम नाम pos=i
क्वचिद् क्वचिद् pos=i
भवति भू pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s