Original

मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम ।सुखदुःखविपर्यासो यदा समुपपद्यते ।नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥ ७ ॥

Segmented

मूढो नैकृतिकः च अपि चपलः च द्विजोत्तम सुख-दुःख-विपर्यासः यदा समुपपद्यते न एनम् प्रज्ञा सु नीतम् वा त्रायते न एव पौरुषम्

Analysis

Word Lemma Parse
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
नैकृतिकः नैकृतिक pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
चपलः चपल pos=a,g=m,c=1,n=s
pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
विपर्यासः विपर्यास pos=n,g=m,c=1,n=s
यदा यदा pos=i
समुपपद्यते समुपपद् pos=v,p=3,n=s,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
सु सु pos=i
नीतम् नी pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
त्रायते त्रा pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s