Original

विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् ।आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥ ६ ॥

Segmented

विषमाम् च दशाम् प्राप्य देवान् गर्हति वै भृशम् आत्मनः कर्म-दोषाणि न विजानाति अपण्डितः

Analysis

Word Lemma Parse
विषमाम् विषम pos=a,g=f,c=2,n=s
pos=i
दशाम् दशा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
देवान् देव pos=n,g=m,c=2,n=p
गर्हति गर्ह् pos=v,p=3,n=s,l=lat
वै वै pos=i
भृशम् भृशम् pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,comp=y
दोषाणि दोष pos=n,g=n,c=2,n=p
pos=i
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
अपण्डितः अपण्डित pos=a,g=m,c=1,n=s