Original

कथं च फलमाप्नोति तेषां धर्मभृतां वर ।एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥ ५४ ॥

Segmented

कथम् च फलम् आप्नोति तेषाम् धर्म-भृताम् वर एतद् इच्छामि तत्त्वेन धर्मम् ज्ञातुम् सु धार्मिकैः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
सु सु pos=i
धार्मिकैः धार्मिक pos=a,g=m,c=8,n=s