Original

ब्राह्मण उवाच ।इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत ।निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥ ५३ ॥

Segmented

ब्राह्मण उवाच इन्द्रियाणि तु यानि आहुः कानि तानि यत-व्रत निग्रहः च कथम् कार्यो निग्रहस्य च किम् फलम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
तु तु pos=i
यानि यद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
कानि pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
यत यम् pos=va,comp=y,f=part
व्रत व्रत pos=n,g=m,c=8,n=s
निग्रहः निग्रह pos=n,g=m,c=1,n=s
pos=i
कथम् कथम् pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
निग्रहस्य निग्रह pos=n,g=m,c=6,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s