Original

इन्द्रियाणां निरोधेन सत्येन च दमेन च ।ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥ ५२ ॥

Segmented

इन्द्रियाणाम् निरोधेन सत्येन च दमेन च ब्रह्मणः पदम् आप्नोति यत् परम् द्विजसत्तम

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
निरोधेन निरोध pos=n,g=m,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s