Original

यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम ।अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥ ५ ॥

Segmented

यत् करोति अशुभम् कर्म शुभम् वा द्विज-सत्तम अवश्यम् तत् समाप्नोति पुरुषो न अत्र संशयः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अशुभम् अशुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अवश्यम् अवश्यम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
समाप्नोति समाप् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s